Shabd Roop of Jati (Ikarant Striling)


What is Shabd Roop of Jati? Know below (शब्द रूप) shabd roop of jati in sanskrit grammar. जाति ke Ikarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाजातिःजातीजातयः
द्वितीयाजातिम्जातीजातीः
तृतीयाजात्याजातीभ्याम्जातिभिः
चर्तुथीजात्यै, जातयेजातीभ्याम्जातिभ्यः
पन्चमीजात्याः, जातेःजातीभ्याम्जातिभ्यः
षष्ठीजातयाः, जातेःजात्योःजातीनाम्
सप्तमीजात्याम्, जातौजात्योःजातिषु
सम्बोधनहे जातेहे जातीहे जातयः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Kamal
(कमल - नपुंसकलिंग)
Kanak
(कनक - अकारान्त)
Kanya
(कन्या)
Kapi
(कपि - इकारान्त पुंल्लिंग)
Karm
(कर्म)
Karman
(कर्मन्)
Kaun
(कौन - नपुंसकलिंग)
Kaun
(कौन - पुंल्लिंग)
Kaun
(कौन - स्त्रीलिंग)
Kavi
(कवि)
Khargosh
(खरगोश)
Kim
(किम् - नपुंसकलिंग)
Kim
(किम् - पुंल्लिंग)
Kim
(किम् - स्त्रीलिंग)
Kokila
(कोकिला)
Koyal
(कोयल)
Ladka
(लड़का - पुल्लिंग)
Ladkesh
(लङ्केश - अकारान्त पुंल्लिंग)
Ladki
(लड़की - स्त्रीलिंग)
Laghu
(लघु - नपुंसकलिंग विशेषण शब्द)
जानें कुछ नयी रोचक चीजे भी :